वैदिकयुगे नारीसंस्काराः

Arundhati Ojha
{"title":"वैदिकयुगे नारीसंस्काराः","authors":"Arundhati Ojha","doi":"10.22271/23947519.2021.V7.I5A.1469","DOIUrl":null,"url":null,"abstract":"भारतीय वाङमय यावनति शासतराणि दरीदशयनत तष सरवष शासतरष मलम भवति भगवान वदः । स च वदः भगवतः पर बरहमण: निःशवासभत: अपौरषयशच विदयत । अय वद: जञानराशि: सरवजञानमय: सरवसमः यकतशच परिपरकाशित असति । समगरय पथिवया यावनतविषया: उदभासनत तषा सरवषा विषयाणा समललखा: वद विराजत । भगवतः परपञचितऽसमिन जगतितल नारी भवति अपरवसषटिः । सा जाया, जननी, भगिनीरपण परतिपादितासति । परनत मनषयः ससकारदवारा यथामारजित: सससकत: शिकषितः ससभयशच भवति तथव इय नारी ससकारण वलन सशिकषिता, ससभया, सससकता त जायत । परनत कषचित ससकारष तसयाः अधिकार: कतरवा तसया: अनधिकार: तनमया अतर परबनध उपसथापयत ।","PeriodicalId":345811,"journal":{"name":"International Journal of Sanskrit Research","volume":null,"pages":null},"PeriodicalIF":0.0000,"publicationDate":"2021-09-01","publicationTypes":"Journal Article","fieldsOfStudy":null,"isOpenAccess":false,"openAccessPdf":"","citationCount":"0","resultStr":null,"platform":"Semanticscholar","paperid":null,"PeriodicalName":"International Journal of Sanskrit Research","FirstCategoryId":"1085","ListUrlMain":"https://doi.org/10.22271/23947519.2021.V7.I5A.1469","RegionNum":0,"RegionCategory":null,"ArticlePicture":[],"TitleCN":null,"AbstractTextCN":null,"PMCID":null,"EPubDate":"","PubModel":"","JCR":"","JCRName":"","Score":null,"Total":0}
引用次数: 0

Abstract

भारतीय वाङमय यावनति शासतराणि दरीदशयनत तष सरवष शासतरष मलम भवति भगवान वदः । स च वदः भगवतः पर बरहमण: निःशवासभत: अपौरषयशच विदयत । अय वद: जञानराशि: सरवजञानमय: सरवसमः यकतशच परिपरकाशित असति । समगरय पथिवया यावनतविषया: उदभासनत तषा सरवषा विषयाणा समललखा: वद विराजत । भगवतः परपञचितऽसमिन जगतितल नारी भवति अपरवसषटिः । सा जाया, जननी, भगिनीरपण परतिपादितासति । परनत मनषयः ससकारदवारा यथामारजित: सससकत: शिकषितः ससभयशच भवति तथव इय नारी ससकारण वलन सशिकषिता, ससभया, सससकता त जायत । परनत कषचित ससकारष तसयाः अधिकार: कतरवा तसया: अनधिकार: तनमया अतर परबनध उपसथापयत ।
查看原文
分享 分享
微信好友 朋友圈 QQ好友 复制链接
本刊更多论文
求助全文
约1分钟内获得全文 去求助
来源期刊
自引率
0.00%
发文量
0
期刊最新文献
भारतीय ज्ञान प्रणाली के सन्दर्भ में विद्यार्थियों में नेतृत्व गुणों का विकास बौद्धधर्मस्य प्रचार: प्रसार: च इत्येकमध्ययनम् वैशेषिकदर्शने योगतत्त्वानुशीलनम् ऋग्वेद के प्रथम मण्डल में वर्णित आयुर्विज्ञान Literature and pandemic: A study with special reference to Sri Gita
×
引用
GB/T 7714-2015
复制
MLA
复制
APA
复制
导出至
BibTeX EndNote RefMan NoteFirst NoteExpress
×
×
提示
您的信息不完整,为了账户安全,请先补充。
现在去补充
×
提示
您因"违规操作"
具体请查看互助需知
我知道了
×
提示
现在去查看 取消
×
提示
确定
0
微信
客服QQ
Book学术公众号 扫码关注我们
反馈
×
意见反馈
请填写您的意见或建议
请填写您的手机或邮箱
已复制链接
已复制链接
快去分享给好友吧!
我知道了
×
扫码分享
扫码分享
Book学术官方微信
Book学术文献互助
Book学术文献互助群
群 号:481959085
Book学术
文献互助 智能选刊 最新文献 互助须知 联系我们:info@booksci.cn
Book学术提供免费学术资源搜索服务,方便国内外学者检索中英文文献。致力于提供最便捷和优质的服务体验。
Copyright © 2023 Book学术 All rights reserved.
ghs 京公网安备 11010802042870号 京ICP备2023020795号-1