पाणिनीयव्याकरणे षत्वविधायकानां सूत्राणामध्ययनम् {Paniniyabyakarane shatwabidhayakanam Sutranamadhyayanam}

प्रकाश Prakash तिवारी Tiwari
{"title":"पाणिनीयव्याकरणे षत्वविधायकानां सूत्राणामध्ययनम् {Paniniyabyakarane shatwabidhayakanam Sutranamadhyayanam}","authors":"प्रकाश Prakash तिवारी Tiwari","doi":"10.3126/kdk.v2i1.43124","DOIUrl":null,"url":null,"abstract":"वर्णानामतिशयितः सन्निधिः सामीप्येन यत्र उपस्थितिर्भवति स संहितापदेन ज्ञायते । संहितायामेव सन्धिर्भवति ।अतिनिकटस्थितयोः, द्वयोर्वर्णयोः पदयोर्वा मेलनम् अथवा अतिसमीपस्थितौ द्वौ वर्णौ शब्दौ वा मिलित्वा एकीभवनं सन्धिः ।शब्दधातुरूपनिर्माणार्थं वा सुबन्ततिङन्तकृत्यकृदन्ततद्धित–समस्तौपसर्गिकशब्दनिर्माणाय वाक्यरचनार्थञ्च सन्धेरुपयोगिताभवत्येव । स च सन्धि सिद्धान्तकौमुद्यां पञ्चधाऽस्ति । तत्र प्रथमोऽच्सन्धिः, द्वितीयो हल्सन्धिः, तृतीयः प्रकृतिभाव–सन्धिः, चतुर्थो विसर्गसन्धिः, पञ्चमस्तु स्वादिसन्धिः । सन्धिकार्ये षत्वविधानकार्यमपि प्राप्यते । अतः किं नाम षत्वम् ?पाणिनीयव्याकरणे षत्वविधेः प्रयोगः कथं क्रियते ? षत्वप्रक्रियायां के के नियमाः सन्ति ? इत्येतासां जिज्ञासानांशमनार्थमनुसन्धानमत्र विहितम् । शब्दव्युत्पादनक्रमे कस्मिनवस्थायां षत्वं भवति ? सन्धिकार्येषु षत्वं भवति नवेति सर्वत्र सन्देहो वरीवर्ति । तद्दूरीकरणाय षत्वविधानस्य सामान्यनियमप्रदर्शनपूर्वकं पाणिनीयव्याकरणे षत्वविधानस्यव्यवस्थाया विवेचनमत्र विधीयते । अष्टाध्याय्यामष्टमाध्याये द्वितीयपादे तृतीयपादे च प्रकरणद्वये पाणिनिना षत्वविषयिणीचर्चा विहिता । पाणिनीयाष्टाध्याøयामष्टमाध्याये द्वितीयपादे व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः ८।२।३६।। इतिसूत्रादारभ्य तृतीयपादे सहेः पृतनर्ताभ्यां च ८।३।१०९।। इति सूत्रपर्यन्तं षत्वविधायकानि द्विपञ्चाशत्–(५२) मितसङ्ख्यकानिसूत्राणि पाणिनिना प्रस्तुतानि सन्ति । सिद्धान्तकौमुद्यां नैकत्रस्थले षत्वविषयिणी चर्चा विद्यते । तद्ग्रन्थाध्ययनेन षत्वविषयेविचिकित्सा सदैव वरीवर्ति । अतोऽहमपि लेखेऽस्मिन् तानि सूत्राण्याधृत्य षत्वविषयस्य चर्चां विदधे । अष्टाध्याय्यां येनक्रमेण सूत्राण्युपस्थापितानि सन्ति तेनैव क्रमेणाऽत्र प्रस्तौमि ।","PeriodicalId":332111,"journal":{"name":"Kaumodaki: Journal of Multidisciplinary Studies","volume":"46 1","pages":"0"},"PeriodicalIF":0.0000,"publicationDate":"2022-02-16","publicationTypes":"Journal Article","fieldsOfStudy":null,"isOpenAccess":false,"openAccessPdf":"","citationCount":"0","resultStr":null,"platform":"Semanticscholar","paperid":null,"PeriodicalName":"Kaumodaki: Journal of Multidisciplinary Studies","FirstCategoryId":"1085","ListUrlMain":"https://doi.org/10.3126/kdk.v2i1.43124","RegionNum":0,"RegionCategory":null,"ArticlePicture":[],"TitleCN":null,"AbstractTextCN":null,"PMCID":null,"EPubDate":"","PubModel":"","JCR":"","JCRName":"","Score":null,"Total":0}
引用次数: 0

Abstract

वर्णानामतिशयितः सन्निधिः सामीप्येन यत्र उपस्थितिर्भवति स संहितापदेन ज्ञायते । संहितायामेव सन्धिर्भवति ।अतिनिकटस्थितयोः, द्वयोर्वर्णयोः पदयोर्वा मेलनम् अथवा अतिसमीपस्थितौ द्वौ वर्णौ शब्दौ वा मिलित्वा एकीभवनं सन्धिः ।शब्दधातुरूपनिर्माणार्थं वा सुबन्ततिङन्तकृत्यकृदन्ततद्धित–समस्तौपसर्गिकशब्दनिर्माणाय वाक्यरचनार्थञ्च सन्धेरुपयोगिताभवत्येव । स च सन्धि सिद्धान्तकौमुद्यां पञ्चधाऽस्ति । तत्र प्रथमोऽच्सन्धिः, द्वितीयो हल्सन्धिः, तृतीयः प्रकृतिभाव–सन्धिः, चतुर्थो विसर्गसन्धिः, पञ्चमस्तु स्वादिसन्धिः । सन्धिकार्ये षत्वविधानकार्यमपि प्राप्यते । अतः किं नाम षत्वम् ?पाणिनीयव्याकरणे षत्वविधेः प्रयोगः कथं क्रियते ? षत्वप्रक्रियायां के के नियमाः सन्ति ? इत्येतासां जिज्ञासानांशमनार्थमनुसन्धानमत्र विहितम् । शब्दव्युत्पादनक्रमे कस्मिनवस्थायां षत्वं भवति ? सन्धिकार्येषु षत्वं भवति नवेति सर्वत्र सन्देहो वरीवर्ति । तद्दूरीकरणाय षत्वविधानस्य सामान्यनियमप्रदर्शनपूर्वकं पाणिनीयव्याकरणे षत्वविधानस्यव्यवस्थाया विवेचनमत्र विधीयते । अष्टाध्याय्यामष्टमाध्याये द्वितीयपादे तृतीयपादे च प्रकरणद्वये पाणिनिना षत्वविषयिणीचर्चा विहिता । पाणिनीयाष्टाध्याøयामष्टमाध्याये द्वितीयपादे व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः ८।२।३६।। इतिसूत्रादारभ्य तृतीयपादे सहेः पृतनर्ताभ्यां च ८।३।१०९।। इति सूत्रपर्यन्तं षत्वविधायकानि द्विपञ्चाशत्–(५२) मितसङ्ख्यकानिसूत्राणि पाणिनिना प्रस्तुतानि सन्ति । सिद्धान्तकौमुद्यां नैकत्रस्थले षत्वविषयिणी चर्चा विद्यते । तद्ग्रन्थाध्ययनेन षत्वविषयेविचिकित्सा सदैव वरीवर्ति । अतोऽहमपि लेखेऽस्मिन् तानि सूत्राण्याधृत्य षत्वविषयस्य चर्चां विदधे । अष्टाध्याय्यां येनक्रमेण सूत्राण्युपस्थापितानि सन्ति तेनैव क्रमेणाऽत्र प्रस्तौमि ।
查看原文
分享 分享
微信好友 朋友圈 QQ好友 复制链接
本刊更多论文
वर्णानामतिशयितः सन्निधिः सामीप्येन यत्र उपस्थितिर्भवति संहितादपेन ज्ञायते । संहितायामेव सन्धिर्भवति ।अतिनिकटस्थितयोः、न्वयोर्वर्णयोः पदयोर्वा मेलनम् अथवा अतिसमीस्थितौ द्वौ वर्णौ शब्दौ वा मिलित्वा एकीभवनंसन्धिः ।शब्दधातुरूपनिर्माणार्थं वासुबन्ततिङन्तकृत्यकृदन्ततद्धित–समस्तौपसर्गिकशब्दनिर्माणाय वाक्यरचनार्थञ्च सन्धेरुपयोगिताभवत्येव । स च सन्धि सिद्धान्तकौमुद्यां पञ्चधाऽस्ति । तत्र प्रथमोऽच्सन्धिः,प्वितीयो हल्सन्धिः, तृतीयः प्रकृतिभाव-सन्धिः, चतुर्थो वसर्गसन्धिः, पञ्चमस्तु स्वादिन्धिः । सन्धिकार्ये षत्वविधानकार्यमपि प्राप्यते । अतः किं नाम षत्वम् ?पाणिनीयव्याकरणे षत्वविधेः प्रयोगः कथंक्रियते ?षत्वप्रक्रियायांके के नियमाः सन्ति ?इत्येतासां जिज्ञासानांशमनार्थमनन्ुसन्धानमत्र विहितम् । शबद्व्युतप्ादनक्रमे कस्मनिवस्थायां षत्वं भवति ?सन्धिकार्येषु षत्वं भवति नवेति सर्वत्र सन्देहो वरीवर्ति । तद्दूरीकरणाय षत्वविधानस्य सामान्यनियमप्रदर्शनपूर्वकं पाणिनीयव्याकरणे षत्वविधानस्यव्यवस्थाया विवेचनमत्र विधीयते । अष्टाध्याय्यामष्टमाध्यायेद्वितीयपादे तृतीयपादे च प्रकरणद्वये पाणिनिना षत्वविषयिणीचर्चा विहिता । पाणिनीयाष्टाध्याøयामष्टमाध्याये द्वितीयपादे व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः ८।२।३६।। इतिसूत्रादारभ्य तृतीयपादे सहेःपृतनर्ताभ्यं च इति सूत्रपर्यन्तं षत्वविधायकानि द्विपञ्चाशत्-(५२) मितसङ्ख्यकानिसूत्राणिपाणिनिना प्रस्तुतानि सन्ति सिद्धान्तकौमुद्यंा नैकत्रस्थले षत्वविषयिणी चर्चा विद्यते । तद्ग्रन्थाध्ययेनषत्वविषयेविचिकित्सा सदैव वरीवर्ति । अतोऽहमपि लेखेऽस्मिन् तानि सूत्राण्याधृत्य षत्वविषयस्य चर्चां विदधे । अष्टाध्याय्यां येनक्रमेण सूत्राण्युपस्थापितानि सन्ति तेनैव क्रमेणाऽत्र प्रस्तौमि ।
本文章由计算机程序翻译,如有差异,请以英文原文为准。
求助全文
约1分钟内获得全文 去求助
来源期刊
自引率
0.00%
发文量
0
期刊最新文献
Role of Earliest Arrival Flow in an Evacuation Network जयभुँडी सङ्ग्रहका निबन्धमा आख्यानात्मकता {The Narratives in Jayabhundi, an Essay Collection} Human and Nature Interactions in Kesar Lall’s Folk Tales from Nepal: An Eco-Critical Reading ऋतुविचार काव्यमा प्रस्तुत अद्वैत चिन्तन {Vedantic Philosophy in Hrituvichar} Rudyard Kipling’s Oriental Perspective and Representation in Kim
×
引用
GB/T 7714-2015
复制
MLA
复制
APA
复制
导出至
BibTeX EndNote RefMan NoteFirst NoteExpress
×
×
提示
您的信息不完整,为了账户安全,请先补充。
现在去补充
×
提示
您因"违规操作"
具体请查看互助需知
我知道了
×
提示
现在去查看 取消
×
提示
确定
0
微信
客服QQ
Book学术公众号 扫码关注我们
反馈
×
意见反馈
请填写您的意见或建议
请填写您的手机或邮箱
已复制链接
已复制链接
快去分享给好友吧!
我知道了
×
扫码分享
扫码分享
Book学术官方微信
Book学术文献互助
Book学术文献互助群
群 号:481959085
Book学术
文献互助 智能选刊 最新文献 互助须知 联系我们:info@booksci.cn
Book学术提供免费学术资源搜索服务,方便国内外学者检索中英文文献。致力于提供最便捷和优质的服务体验。
Copyright © 2023 Book学术 All rights reserved.
ghs 京公网安备 11010802042870号 京ICP备2023020795号-1