जगन्नाथ Jagannath रेग्मी Regmi
{"title":"गण्डकीगौरवकाव्ये शास्त्रप्रभावः","authors":"जगन्नाथ Jagannath रेग्मी Regmi","doi":"10.3126/kdk.v2i1.43120","DOIUrl":null,"url":null,"abstract":"श्रीकृष्णगण्डकी भगवती भागीरथीव पुराणप्रथिता लोकवन्दिता प्राकृतिकसुषमया सम्पूरिता हिमगिरिप्रसूता नदी ।सरित्प्रवरा, चक्रनदी, गण्डिका, गण्डकी इत्याादीनि अस्या नामानि । इमां सरित्प्रवरामधिकृत्य पन्थीत्युपाह्वेनउमानाथेन गण्डकीगौरवं काव्यं विरचितम् । अस्मिन् अध्ययने पूर्वोक्तकाव्ये शास्त्रप्रभावः कीदृश इति विवेचितोवर्तते । भाषासौष्ठवदृष्ट्या, वस्तुवर्णनदृष्ट्या,शास्त्रान्तरविषयप्रतिपादनदृष्ट्या च काव्यमिदं प्रभावकारि विद्यते ।काव्येऽस्मिन् गण्डकीविषये यत् किमपि वर्णितं तत् पौराणिकीः कथाः समुपजीव्य प्रस्तुतम् । विविधेषु शास्त्रेषुपुराणेषु च स्थितानि गण्डकीसम्बद्धान्युपाख्यानानि संक्षिप्य श्लोकेनैकेन सङ्केतितानि । आवश्यके स्थलेतेषां प्रमाणवचान्यपि टिप्पण्यां प्रदर्शितानि । गण्डक्या महत्वं जानन्तोऽपि नैपालककवयः गण्डकीं विहायगङ्गाया वर्णनेनात्मानं कृतार्थयन्तो दृश्यन्ते स्म । गण्डक्या महिमप्रकाशकस्य काव्यस्याभाव आसीत् । उमानाथकविनागण्डकीगौरवं काव्यं प्रणीय तस्याभावस्य पूर्तिर्विहिता, समाजो बहूपकृतः,नैपालकसंस्कृतकाव्यपरम्परा चसबलीकृतेति गण्डकीगौरवस्य शास्त्रीयं साहित्यिकञ्च महत्वं वर्तत इति अस्याध्ययनस्य सारः ।","PeriodicalId":332111,"journal":{"name":"Kaumodaki: Journal of Multidisciplinary Studies","volume":"83 1","pages":"0"},"PeriodicalIF":0.0000,"publicationDate":"2022-02-16","publicationTypes":"Journal Article","fieldsOfStudy":null,"isOpenAccess":false,"openAccessPdf":"","citationCount":"0","resultStr":null,"platform":"Semanticscholar","paperid":null,"PeriodicalName":"Kaumodaki: Journal of Multidisciplinary Studies","FirstCategoryId":"1085","ListUrlMain":"https://doi.org/10.3126/kdk.v2i1.43120","RegionNum":0,"RegionCategory":null,"ArticlePicture":[],"TitleCN":null,"AbstractTextCN":null,"PMCID":null,"EPubDate":"","PubModel":"","JCR":"","JCRName":"","Score":null,"Total":0}
引用次数: 0

摘要

श्रीकृष्णगण्डकी भगवत भागीरथीव पुराणप्रथिता लोकवन्दिता प्राकृतिकसुषमया सम्पूरिता हिमगिरि्परसूता नदी ।सरित्रपवरा, चक्रनीद, गण्डिका、गण्डकी इत्याादीनि अस्या नामानि । इमां सरित्प्रवरामधिकृत्य पन्थीत्युपाह्वेनउमानाथेन गण्डकीगौरवं काव्यंविरचितम् । अस्मिन् अध्ययने पूर्वोक्तकाव्ये शास्त्रप्रभावः कीदृश इति विवेचितोवर्तते । भषासौष्ठवदृष्ट्या、वस्तुवर्णनदृष्ट्या、शास्त्रान्तरविषयप्रतिादनदृष्ट्या च काव्यमिद ंप्रभावकारि विद्यते ।काव्येऽस्मिन् गण्डकीविषये यत् किमपि वर्णितं तत् पौराणिकीः कथाःसमुपजीव्य प्रस्तुतम् । विविधेषु शास्त्रेषुपुराणेष06 च स्थितानि गण्डकीसम्बद्धान्युपाख्यानानि संक्षिप्य श्लोकेनैकेन सङ्केतितानि । आवश्यकेस्थलेतेषां प्रमाणवचान्यपि टिप्पण्यंा प्रदर्शितानि । गण्डक्या महत्वं जान्तोऽपि नैपालकवयः गण्डकीं वहायगङ्गाया वर्णनेनात्मानंकृतार्थयन्तो दृश्यन्ते स्म । गण्डक्या म हिमप्रकाशकस्य काव्यस्याभाव आसीत् । उमानाथकविनागण्डकीगौरवं काव्यं प्रणीय तस्याभावस्य पूर्तिर्विहिता、समाजो बहूपकृतः,नैपालकसं्कृतकाव्यरम्परा चसबलीकृतेति गण्डकीगौरवस्य शास्त्रीयं साहित्यिकञ्च महत्वं वर्तत इति अस्याध्ययनस्य सारः ।
本文章由计算机程序翻译,如有差异,请以英文原文为准。
查看原文
分享 分享
微信好友 朋友圈 QQ好友 复制链接
本刊更多论文
गण्डकीगौरवकाव्ये शास्त्रप्रभावः
श्रीकृष्णगण्डकी भगवती भागीरथीव पुराणप्रथिता लोकवन्दिता प्राकृतिकसुषमया सम्पूरिता हिमगिरिप्रसूता नदी ।सरित्प्रवरा, चक्रनदी, गण्डिका, गण्डकी इत्याादीनि अस्या नामानि । इमां सरित्प्रवरामधिकृत्य पन्थीत्युपाह्वेनउमानाथेन गण्डकीगौरवं काव्यं विरचितम् । अस्मिन् अध्ययने पूर्वोक्तकाव्ये शास्त्रप्रभावः कीदृश इति विवेचितोवर्तते । भाषासौष्ठवदृष्ट्या, वस्तुवर्णनदृष्ट्या,शास्त्रान्तरविषयप्रतिपादनदृष्ट्या च काव्यमिदं प्रभावकारि विद्यते ।काव्येऽस्मिन् गण्डकीविषये यत् किमपि वर्णितं तत् पौराणिकीः कथाः समुपजीव्य प्रस्तुतम् । विविधेषु शास्त्रेषुपुराणेषु च स्थितानि गण्डकीसम्बद्धान्युपाख्यानानि संक्षिप्य श्लोकेनैकेन सङ्केतितानि । आवश्यके स्थलेतेषां प्रमाणवचान्यपि टिप्पण्यां प्रदर्शितानि । गण्डक्या महत्वं जानन्तोऽपि नैपालककवयः गण्डकीं विहायगङ्गाया वर्णनेनात्मानं कृतार्थयन्तो दृश्यन्ते स्म । गण्डक्या महिमप्रकाशकस्य काव्यस्याभाव आसीत् । उमानाथकविनागण्डकीगौरवं काव्यं प्रणीय तस्याभावस्य पूर्तिर्विहिता, समाजो बहूपकृतः,नैपालकसंस्कृतकाव्यपरम्परा चसबलीकृतेति गण्डकीगौरवस्य शास्त्रीयं साहित्यिकञ्च महत्वं वर्तत इति अस्याध्ययनस्य सारः ।
求助全文
通过发布文献求助,成功后即可免费获取论文全文。 去求助
来源期刊
自引率
0.00%
发文量
0
期刊最新文献
Role of Earliest Arrival Flow in an Evacuation Network जयभुँडी सङ्ग्रहका निबन्धमा आख्यानात्मकता {The Narratives in Jayabhundi, an Essay Collection} Human and Nature Interactions in Kesar Lall’s Folk Tales from Nepal: An Eco-Critical Reading ऋतुविचार काव्यमा प्रस्तुत अद्वैत चिन्तन {Vedantic Philosophy in Hrituvichar} Rudyard Kipling’s Oriental Perspective and Representation in Kim
×
引用
GB/T 7714-2015
复制
MLA
复制
APA
复制
导出至
BibTeX EndNote RefMan NoteFirst NoteExpress
×
×
提示
您的信息不完整,为了账户安全,请先补充。
现在去补充
×
提示
您因"违规操作"
具体请查看互助需知
我知道了
×
提示
现在去查看 取消
×
提示
确定
0
微信
客服QQ
Book学术公众号 扫码关注我们
反馈
×
意见反馈
请填写您的意见或建议
请填写您的手机或邮箱
已复制链接
已复制链接
快去分享给好友吧!
我知道了
×
扫码分享
扫码分享
Book学术官方微信
Book学术文献互助
Book学术文献互助群
群 号:481959085
Book学术
文献互助 智能选刊 最新文献 互助须知 联系我们:info@booksci.cn
Book学术提供免费学术资源搜索服务,方便国内外学者检索中英文文献。致力于提供最便捷和优质的服务体验。
Copyright © 2023 Book学术 All rights reserved.
ghs 京公网安备 11010802042870号 京ICP备2023020795号-1