{"title":"पाणिनीयव्याकरणे षत्वविधायकानां सूत्राणामध्ययनम् {Paniniyabyakarane shatwabidhayakanam Sutranamadhyayanam}","authors":"प्रकाश Prakash तिवारी Tiwari","doi":"10.3126/kdk.v2i1.43124","DOIUrl":null,"url":null,"abstract":"वर्णानामतिशयितः सन्निधिः सामीप्येन यत्र उपस्थितिर्भवति स संहितापदेन ज्ञायते । संहितायामेव सन्धिर्भवति ।अतिनिकटस्थितयोः, द्वयोर्वर्णयोः पदयोर्वा मेलनम् अथवा अतिसमीपस्थितौ द्वौ वर्णौ शब्दौ वा मिलित्वा एकीभवनं सन्धिः ।शब्दधातुरूपनिर्माणार्थं वा सुबन्ततिङन्तकृत्यकृदन्ततद्धित–समस्तौपसर्गिकशब्दनिर्माणाय वाक्यरचनार्थञ्च सन्धेरुपयोगिताभवत्येव । स च सन्धि सिद्धान्तकौमुद्यां पञ्चधाऽस्ति । तत्र प्रथमोऽच्सन्धिः, द्वितीयो हल्सन्धिः, तृतीयः प्रकृतिभाव–सन्धिः, चतुर्थो विसर्गसन्धिः, पञ्चमस्तु स्वादिसन्धिः । सन्धिकार्ये षत्वविधानकार्यमपि प्राप्यते । अतः किं नाम षत्वम् ?पाणिनीयव्याकरणे षत्वविधेः प्रयोगः कथं क्रियते ? षत्वप्रक्रियायां के के नियमाः सन्ति ? इत्येतासां जिज्ञासानांशमनार्थमनुसन्धानमत्र विहितम् । शब्दव्युत्पादनक्रमे कस्मिनवस्थायां षत्वं भवति ? सन्धिकार्येषु षत्वं भवति नवेति सर्वत्र सन्देहो वरीवर्ति । तद्दूरीकरणाय षत्वविधानस्य सामान्यनियमप्रदर्शनपूर्वकं पाणिनीयव्याकरणे षत्वविधानस्यव्यवस्थाया विवेचनमत्र विधीयते । अष्टाध्याय्यामष्टमाध्याये द्वितीयपादे तृतीयपादे च प्रकरणद्वये पाणिनिना षत्वविषयिणीचर्चा विहिता । पाणिनीयाष्टाध्याøयामष्टमाध्याये द्वितीयपादे व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः ८।२।३६।। इतिसूत्रादारभ्य तृतीयपादे सहेः पृतनर्ताभ्यां च ८।३।१०९।। इति सूत्रपर्यन्तं षत्वविधायकानि द्विपञ्चाशत्–(५२) मितसङ्ख्यकानिसूत्राणि पाणिनिना प्रस्तुतानि सन्ति । सिद्धान्तकौमुद्यां नैकत्रस्थले षत्वविषयिणी चर्चा विद्यते । तद्ग्रन्थाध्ययनेन षत्वविषयेविचिकित्सा सदैव वरीवर्ति । अतोऽहमपि लेखेऽस्मिन् तानि सूत्राण्याधृत्य षत्वविषयस्य चर्चां विदधे । अष्टाध्याय्यां येनक्रमेण सूत्राण्युपस्थापितानि सन्ति तेनैव क्रमेणाऽत्र प्रस्तौमि ।","PeriodicalId":332111,"journal":{"name":"Kaumodaki: Journal of Multidisciplinary Studies","volume":"46 1","pages":"0"},"PeriodicalIF":0.0000,"publicationDate":"2022-02-16","publicationTypes":"Journal Article","fieldsOfStudy":null,"isOpenAccess":false,"openAccessPdf":"","citationCount":"0","resultStr":null,"platform":"Semanticscholar","paperid":null,"PeriodicalName":"Kaumodaki: Journal of Multidisciplinary Studies","FirstCategoryId":"1085","ListUrlMain":"https://doi.org/10.3126/kdk.v2i1.43124","RegionNum":0,"RegionCategory":null,"ArticlePicture":[],"TitleCN":null,"AbstractTextCN":null,"PMCID":null,"EPubDate":"","PubModel":"","JCR":"","JCRName":"","Score":null,"Total":0}
引用次数: 0
摘要
वर्णानामतिशयितः सन्निधिः सामीप्येन यत्र उपस्थितिर्भवति संहितादपेन ज्ञायते । संहितायामेव सन्धिर्भवति ।अतिनिकटस्थितयोः、न्वयोर्वर्णयोः पदयोर्वा मेलनम् अथवा अतिसमीस्थितौ द्वौ वर्णौ शब्दौ वा मिलित्वा एकीभवनंसन्धिः ।शब्दधातुरूपनिर्माणार्थं वासुबन्ततिङन्तकृत्यकृदन्ततद्धित–समस्तौपसर्गिकशब्दनिर्माणाय वाक्यरचनार्थञ्च सन्धेरुपयोगिताभवत्येव । स च सन्धि सिद्धान्तकौमुद्यां पञ्चधाऽस्ति । तत्र प्रथमोऽच्सन्धिः,प्वितीयो हल्सन्धिः, तृतीयः प्रकृतिभाव-सन्धिः, चतुर्थो वसर्गसन्धिः, पञ्चमस्तु स्वादिन्धिः । सन्धिकार्ये षत्वविधानकार्यमपि प्राप्यते । अतः किं नाम षत्वम् ?पाणिनीयव्याकरणे षत्वविधेः प्रयोगः कथंक्रियते ?षत्वप्रक्रियायांके के नियमाः सन्ति ?इत्येतासां जिज्ञासानांशमनार्थमनन्ुसन्धानमत्र विहितम् । शबद्व्युतप्ादनक्रमे कस्मनिवस्थायां षत्वं भवति ?सन्धिकार्येषु षत्वं भवति नवेति सर्वत्र सन्देहो वरीवर्ति । तद्दूरीकरणाय षत्वविधानस्य सामान्यनियमप्रदर्शनपूर्वकं पाणिनीयव्याकरणे षत्वविधानस्यव्यवस्थाया विवेचनमत्र विधीयते । अष्टाध्याय्यामष्टमाध्यायेद्वितीयपादे तृतीयपादे च प्रकरणद्वये पाणिनिना षत्वविषयिणीचर्चा विहिता । पाणिनीयाष्टाध्याøयामष्टमाध्याये द्वितीयपादे व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः ८।२।३६।। इतिसूत्रादारभ्य तृतीयपादे सहेःपृतनर्ताभ्यं च इति सूत्रपर्यन्तं षत्वविधायकानि द्विपञ्चाशत्-(५२) मितसङ्ख्यकानिसूत्राणिपाणिनिना प्रस्तुतानि सन्ति सिद्धान्तकौमुद्यंा नैकत्रस्थले षत्वविषयिणी चर्चा विद्यते । तद्ग्रन्थाध्ययेनषत्वविषयेविचिकित्सा सदैव वरीवर्ति । अतोऽहमपि लेखेऽस्मिन् तानि सूत्राण्याधृत्य षत्वविषयस्य चर्चां विदधे । अष्टाध्याय्यां येनक्रमेण सूत्राण्युपस्थापितानि सन्ति तेनैव क्रमेणाऽत्र प्रस्तौमि ।
本文章由计算机程序翻译,如有差异,请以英文原文为准。
पाणिनीयव्याकरणे षत्वविधायकानां सूत्राणामध्ययनम् {Paniniyabyakarane shatwabidhayakanam Sutranamadhyayanam}
वर्णानामतिशयितः सन्निधिः सामीप्येन यत्र उपस्थितिर्भवति स संहितापदेन ज्ञायते । संहितायामेव सन्धिर्भवति ।अतिनिकटस्थितयोः, द्वयोर्वर्णयोः पदयोर्वा मेलनम् अथवा अतिसमीपस्थितौ द्वौ वर्णौ शब्दौ वा मिलित्वा एकीभवनं सन्धिः ।शब्दधातुरूपनिर्माणार्थं वा सुबन्ततिङन्तकृत्यकृदन्ततद्धित–समस्तौपसर्गिकशब्दनिर्माणाय वाक्यरचनार्थञ्च सन्धेरुपयोगिताभवत्येव । स च सन्धि सिद्धान्तकौमुद्यां पञ्चधाऽस्ति । तत्र प्रथमोऽच्सन्धिः, द्वितीयो हल्सन्धिः, तृतीयः प्रकृतिभाव–सन्धिः, चतुर्थो विसर्गसन्धिः, पञ्चमस्तु स्वादिसन्धिः । सन्धिकार्ये षत्वविधानकार्यमपि प्राप्यते । अतः किं नाम षत्वम् ?पाणिनीयव्याकरणे षत्वविधेः प्रयोगः कथं क्रियते ? षत्वप्रक्रियायां के के नियमाः सन्ति ? इत्येतासां जिज्ञासानांशमनार्थमनुसन्धानमत्र विहितम् । शब्दव्युत्पादनक्रमे कस्मिनवस्थायां षत्वं भवति ? सन्धिकार्येषु षत्वं भवति नवेति सर्वत्र सन्देहो वरीवर्ति । तद्दूरीकरणाय षत्वविधानस्य सामान्यनियमप्रदर्शनपूर्वकं पाणिनीयव्याकरणे षत्वविधानस्यव्यवस्थाया विवेचनमत्र विधीयते । अष्टाध्याय्यामष्टमाध्याये द्वितीयपादे तृतीयपादे च प्रकरणद्वये पाणिनिना षत्वविषयिणीचर्चा विहिता । पाणिनीयाष्टाध्याøयामष्टमाध्याये द्वितीयपादे व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः ८।२।३६।। इतिसूत्रादारभ्य तृतीयपादे सहेः पृतनर्ताभ्यां च ८।३।१०९।। इति सूत्रपर्यन्तं षत्वविधायकानि द्विपञ्चाशत्–(५२) मितसङ्ख्यकानिसूत्राणि पाणिनिना प्रस्तुतानि सन्ति । सिद्धान्तकौमुद्यां नैकत्रस्थले षत्वविषयिणी चर्चा विद्यते । तद्ग्रन्थाध्ययनेन षत्वविषयेविचिकित्सा सदैव वरीवर्ति । अतोऽहमपि लेखेऽस्मिन् तानि सूत्राण्याधृत्य षत्वविषयस्य चर्चां विदधे । अष्टाध्याय्यां येनक्रमेण सूत्राण्युपस्थापितानि सन्ति तेनैव क्रमेणाऽत्र प्रस्तौमि ।